Declension table of ?svaja

Deva

MasculineSingularDualPlural
Nominativesvajaḥ svajau svajāḥ
Vocativesvaja svajau svajāḥ
Accusativesvajam svajau svajān
Instrumentalsvajena svajābhyām svajaiḥ svajebhiḥ
Dativesvajāya svajābhyām svajebhyaḥ
Ablativesvajāt svajābhyām svajebhyaḥ
Genitivesvajasya svajayoḥ svajānām
Locativesvaje svajayoḥ svajeṣu

Compound svaja -

Adverb -svajam -svajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria