Declension table of ?svaitu

Deva

MasculineSingularDualPlural
Nominativesvaituḥ svaitū svaitavaḥ
Vocativesvaito svaitū svaitavaḥ
Accusativesvaitum svaitū svaitūn
Instrumentalsvaitunā svaitubhyām svaitubhiḥ
Dativesvaitave svaitubhyām svaitubhyaḥ
Ablativesvaitoḥ svaitubhyām svaitubhyaḥ
Genitivesvaitoḥ svaitvoḥ svaitūnām
Locativesvaitau svaitvoḥ svaituṣu

Compound svaitu -

Adverb -svaitu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria