Declension table of ?svairikarman

Deva

NeuterSingularDualPlural
Nominativesvairikarma svairikarmaṇī svairikarmāṇi
Vocativesvairikarman svairikarma svairikarmaṇī svairikarmāṇi
Accusativesvairikarma svairikarmaṇī svairikarmāṇi
Instrumentalsvairikarmaṇā svairikarmabhyām svairikarmabhiḥ
Dativesvairikarmaṇe svairikarmabhyām svairikarmabhyaḥ
Ablativesvairikarmaṇaḥ svairikarmabhyām svairikarmabhyaḥ
Genitivesvairikarmaṇaḥ svairikarmaṇoḥ svairikarmaṇām
Locativesvairikarmaṇi svairikarmaṇoḥ svairikarmasu

Compound svairikarma -

Adverb -svairikarma -svairikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria