Declension table of ?svairavihārin

Deva

MasculineSingularDualPlural
Nominativesvairavihārī svairavihāriṇau svairavihāriṇaḥ
Vocativesvairavihārin svairavihāriṇau svairavihāriṇaḥ
Accusativesvairavihāriṇam svairavihāriṇau svairavihāriṇaḥ
Instrumentalsvairavihāriṇā svairavihāribhyām svairavihāribhiḥ
Dativesvairavihāriṇe svairavihāribhyām svairavihāribhyaḥ
Ablativesvairavihāriṇaḥ svairavihāribhyām svairavihāribhyaḥ
Genitivesvairavihāriṇaḥ svairavihāriṇoḥ svairavihāriṇām
Locativesvairavihāriṇi svairavihāriṇoḥ svairavihāriṣu

Compound svairavihāri -

Adverb -svairavihāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria