Declension table of ?svairavihāriṇī

Deva

FeminineSingularDualPlural
Nominativesvairavihāriṇī svairavihāriṇyau svairavihāriṇyaḥ
Vocativesvairavihāriṇi svairavihāriṇyau svairavihāriṇyaḥ
Accusativesvairavihāriṇīm svairavihāriṇyau svairavihāriṇīḥ
Instrumentalsvairavihāriṇyā svairavihāriṇībhyām svairavihāriṇībhiḥ
Dativesvairavihāriṇyai svairavihāriṇībhyām svairavihāriṇībhyaḥ
Ablativesvairavihāriṇyāḥ svairavihāriṇībhyām svairavihāriṇībhyaḥ
Genitivesvairavihāriṇyāḥ svairavihāriṇyoḥ svairavihāriṇīnām
Locativesvairavihāriṇyām svairavihāriṇyoḥ svairavihāriṇīṣu

Compound svairavihāriṇi - svairavihāriṇī -

Adverb -svairavihāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria