Declension table of ?svairavartin

Deva

NeuterSingularDualPlural
Nominativesvairavarti svairavartinī svairavartīni
Vocativesvairavartin svairavarti svairavartinī svairavartīni
Accusativesvairavarti svairavartinī svairavartīni
Instrumentalsvairavartinā svairavartibhyām svairavartibhiḥ
Dativesvairavartine svairavartibhyām svairavartibhyaḥ
Ablativesvairavartinaḥ svairavartibhyām svairavartibhyaḥ
Genitivesvairavartinaḥ svairavartinoḥ svairavartinām
Locativesvairavartini svairavartinoḥ svairavartiṣu

Compound svairavarti -

Adverb -svairavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria