Declension table of ?svairavṛtti

Deva

MasculineSingularDualPlural
Nominativesvairavṛttiḥ svairavṛttī svairavṛttayaḥ
Vocativesvairavṛtte svairavṛttī svairavṛttayaḥ
Accusativesvairavṛttim svairavṛttī svairavṛttīn
Instrumentalsvairavṛttinā svairavṛttibhyām svairavṛttibhiḥ
Dativesvairavṛttaye svairavṛttibhyām svairavṛttibhyaḥ
Ablativesvairavṛtteḥ svairavṛttibhyām svairavṛttibhyaḥ
Genitivesvairavṛtteḥ svairavṛttyoḥ svairavṛttīnām
Locativesvairavṛttau svairavṛttyoḥ svairavṛttiṣu

Compound svairavṛtti -

Adverb -svairavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria