Declension table of ?svairatā

Deva

FeminineSingularDualPlural
Nominativesvairatā svairate svairatāḥ
Vocativesvairate svairate svairatāḥ
Accusativesvairatām svairate svairatāḥ
Instrumentalsvairatayā svairatābhyām svairatābhiḥ
Dativesvairatāyai svairatābhyām svairatābhyaḥ
Ablativesvairatāyāḥ svairatābhyām svairatābhyaḥ
Genitivesvairatāyāḥ svairatayoḥ svairatānām
Locativesvairatāyām svairatayoḥ svairatāsu

Adverb -svairatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria