Declension table of ?svairacārin

Deva

NeuterSingularDualPlural
Nominativesvairacāri svairacāriṇī svairacārīṇi
Vocativesvairacārin svairacāri svairacāriṇī svairacārīṇi
Accusativesvairacāri svairacāriṇī svairacārīṇi
Instrumentalsvairacāriṇā svairacāribhyām svairacāribhiḥ
Dativesvairacāriṇe svairacāribhyām svairacāribhyaḥ
Ablativesvairacāriṇaḥ svairacāribhyām svairacāribhyaḥ
Genitivesvairacāriṇaḥ svairacāriṇoḥ svairacāriṇām
Locativesvairacāriṇi svairacāriṇoḥ svairacāriṣu

Compound svairacāri -

Adverb -svairacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria