Declension table of svairacāriṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svairacāriṇī | svairacāriṇyau | svairacāriṇyaḥ |
Vocative | svairacāriṇi | svairacāriṇyau | svairacāriṇyaḥ |
Accusative | svairacāriṇīm | svairacāriṇyau | svairacāriṇīḥ |
Instrumental | svairacāriṇyā | svairacāriṇībhyām | svairacāriṇībhiḥ |
Dative | svairacāriṇyai | svairacāriṇībhyām | svairacāriṇībhyaḥ |
Ablative | svairacāriṇyāḥ | svairacāriṇībhyām | svairacāriṇībhyaḥ |
Genitive | svairacāriṇyāḥ | svairacāriṇyoḥ | svairacāriṇīnām |
Locative | svairacāriṇyām | svairacāriṇyoḥ | svairacāriṇīṣu |