Declension table of ?svairacāriṇī

Deva

FeminineSingularDualPlural
Nominativesvairacāriṇī svairacāriṇyau svairacāriṇyaḥ
Vocativesvairacāriṇi svairacāriṇyau svairacāriṇyaḥ
Accusativesvairacāriṇīm svairacāriṇyau svairacāriṇīḥ
Instrumentalsvairacāriṇyā svairacāriṇībhyām svairacāriṇībhiḥ
Dativesvairacāriṇyai svairacāriṇībhyām svairacāriṇībhyaḥ
Ablativesvairacāriṇyāḥ svairacāriṇībhyām svairacāriṇībhyaḥ
Genitivesvairacāriṇyāḥ svairacāriṇyoḥ svairacāriṇīnām
Locativesvairacāriṇyām svairacāriṇyoḥ svairacāriṇīṣu

Compound svairacāriṇi - svairacāriṇī -

Adverb -svairacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria