Declension table of ?svairālāpa

Deva

MasculineSingularDualPlural
Nominativesvairālāpaḥ svairālāpau svairālāpāḥ
Vocativesvairālāpa svairālāpau svairālāpāḥ
Accusativesvairālāpam svairālāpau svairālāpān
Instrumentalsvairālāpena svairālāpābhyām svairālāpaiḥ svairālāpebhiḥ
Dativesvairālāpāya svairālāpābhyām svairālāpebhyaḥ
Ablativesvairālāpāt svairālāpābhyām svairālāpebhyaḥ
Genitivesvairālāpasya svairālāpayoḥ svairālāpānām
Locativesvairālāpe svairālāpayoḥ svairālāpeṣu

Compound svairālāpa -

Adverb -svairālāpam -svairālāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria