Declension table of ?svairāhāra

Deva

MasculineSingularDualPlural
Nominativesvairāhāraḥ svairāhārau svairāhārāḥ
Vocativesvairāhāra svairāhārau svairāhārāḥ
Accusativesvairāhāram svairāhārau svairāhārān
Instrumentalsvairāhāreṇa svairāhārābhyām svairāhāraiḥ svairāhārebhiḥ
Dativesvairāhārāya svairāhārābhyām svairāhārebhyaḥ
Ablativesvairāhārāt svairāhārābhyām svairāhārebhyaḥ
Genitivesvairāhārasya svairāhārayoḥ svairāhārāṇām
Locativesvairāhāre svairāhārayoḥ svairāhāreṣu

Compound svairāhāra -

Adverb -svairāhāram -svairāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria