Declension table of ?svairācārā

Deva

FeminineSingularDualPlural
Nominativesvairācārā svairācāre svairācārāḥ
Vocativesvairācāre svairācāre svairācārāḥ
Accusativesvairācārām svairācāre svairācārāḥ
Instrumentalsvairācārayā svairācārābhyām svairācārābhiḥ
Dativesvairācārāyai svairācārābhyām svairācārābhyaḥ
Ablativesvairācārāyāḥ svairācārābhyām svairācārābhyaḥ
Genitivesvairācārāyāḥ svairācārayoḥ svairācārāṇām
Locativesvairācārāyām svairācārayoḥ svairācārāsu

Adverb -svairācāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria