Declension table of ?svairācāra

Deva

NeuterSingularDualPlural
Nominativesvairācāram svairācāre svairācārāṇi
Vocativesvairācāra svairācāre svairācārāṇi
Accusativesvairācāram svairācāre svairācārāṇi
Instrumentalsvairācāreṇa svairācārābhyām svairācāraiḥ
Dativesvairācārāya svairācārābhyām svairācārebhyaḥ
Ablativesvairācārāt svairācārābhyām svairācārebhyaḥ
Genitivesvairācārasya svairācārayoḥ svairācārāṇām
Locativesvairācāre svairācārayoḥ svairācāreṣu

Compound svairācāra -

Adverb -svairācāram -svairācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria