Declension table of ?svairācāra

Deva

MasculineSingularDualPlural
Nominativesvairācāraḥ svairācārau svairācārāḥ
Vocativesvairācāra svairācārau svairācārāḥ
Accusativesvairācāram svairācārau svairācārān
Instrumentalsvairācāreṇa svairācārābhyām svairācāraiḥ svairācārebhiḥ
Dativesvairācārāya svairācārābhyām svairācārebhyaḥ
Ablativesvairācārāt svairācārābhyām svairācārebhyaḥ
Genitivesvairācārasya svairācārayoḥ svairācārāṇām
Locativesvairācāre svairācārayoḥ svairācāreṣu

Compound svairācāra -

Adverb -svairācāram -svairācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria