Declension table of svahita

Deva

NeuterSingularDualPlural
Nominativesvahitam svahite svahitāni
Vocativesvahita svahite svahitāni
Accusativesvahitam svahite svahitāni
Instrumentalsvahitena svahitābhyām svahitaiḥ
Dativesvahitāya svahitābhyām svahitebhyaḥ
Ablativesvahitāt svahitābhyām svahitebhyaḥ
Genitivesvahitasya svahitayoḥ svahitānām
Locativesvahite svahitayoḥ svahiteṣu

Compound svahita -

Adverb -svahitam -svahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria