Declension table of ?svahastita

Deva

NeuterSingularDualPlural
Nominativesvahastitam svahastite svahastitāni
Vocativesvahastita svahastite svahastitāni
Accusativesvahastitam svahastite svahastitāni
Instrumentalsvahastitena svahastitābhyām svahastitaiḥ
Dativesvahastitāya svahastitābhyām svahastitebhyaḥ
Ablativesvahastitāt svahastitābhyām svahastitebhyaḥ
Genitivesvahastitasya svahastitayoḥ svahastitānām
Locativesvahastite svahastitayoḥ svahastiteṣu

Compound svahastita -

Adverb -svahastitam -svahastitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria