Declension table of ?svahastita

Deva

MasculineSingularDualPlural
Nominativesvahastitaḥ svahastitau svahastitāḥ
Vocativesvahastita svahastitau svahastitāḥ
Accusativesvahastitam svahastitau svahastitān
Instrumentalsvahastitena svahastitābhyām svahastitaiḥ svahastitebhiḥ
Dativesvahastitāya svahastitābhyām svahastitebhyaḥ
Ablativesvahastitāt svahastitābhyām svahastitebhyaḥ
Genitivesvahastitasya svahastitayoḥ svahastitānām
Locativesvahastite svahastitayoḥ svahastiteṣu

Compound svahastita -

Adverb -svahastitam -svahastitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria