Declension table of ?svahastikā

Deva

FeminineSingularDualPlural
Nominativesvahastikā svahastike svahastikāḥ
Vocativesvahastike svahastike svahastikāḥ
Accusativesvahastikām svahastike svahastikāḥ
Instrumentalsvahastikayā svahastikābhyām svahastikābhiḥ
Dativesvahastikāyai svahastikābhyām svahastikābhyaḥ
Ablativesvahastikāyāḥ svahastikābhyām svahastikābhyaḥ
Genitivesvahastikāyāḥ svahastikayoḥ svahastikānām
Locativesvahastikāyām svahastikayoḥ svahastikāsu

Adverb -svahastikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria