Declension table of ?svahastasvastikastanī

Deva

FeminineSingularDualPlural
Nominativesvahastasvastikastanī svahastasvastikastanyau svahastasvastikastanyaḥ
Vocativesvahastasvastikastani svahastasvastikastanyau svahastasvastikastanyaḥ
Accusativesvahastasvastikastanīm svahastasvastikastanyau svahastasvastikastanīḥ
Instrumentalsvahastasvastikastanyā svahastasvastikastanībhyām svahastasvastikastanībhiḥ
Dativesvahastasvastikastanyai svahastasvastikastanībhyām svahastasvastikastanībhyaḥ
Ablativesvahastasvastikastanyāḥ svahastasvastikastanībhyām svahastasvastikastanībhyaḥ
Genitivesvahastasvastikastanyāḥ svahastasvastikastanyoḥ svahastasvastikastanīnām
Locativesvahastasvastikastanyām svahastasvastikastanyoḥ svahastasvastikastanīṣu

Compound svahastasvastikastani - svahastasvastikastanī -

Adverb -svahastasvastikastani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria