Declension table of ?svahastagatā

Deva

FeminineSingularDualPlural
Nominativesvahastagatā svahastagate svahastagatāḥ
Vocativesvahastagate svahastagate svahastagatāḥ
Accusativesvahastagatām svahastagate svahastagatāḥ
Instrumentalsvahastagatayā svahastagatābhyām svahastagatābhiḥ
Dativesvahastagatāyai svahastagatābhyām svahastagatābhyaḥ
Ablativesvahastagatāyāḥ svahastagatābhyām svahastagatābhyaḥ
Genitivesvahastagatāyāḥ svahastagatayoḥ svahastagatānām
Locativesvahastagatāyām svahastagatayoḥ svahastagatāsu

Adverb -svahastagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria