Declension table of ?svahastagata

Deva

NeuterSingularDualPlural
Nominativesvahastagatam svahastagate svahastagatāni
Vocativesvahastagata svahastagate svahastagatāni
Accusativesvahastagatam svahastagate svahastagatāni
Instrumentalsvahastagatena svahastagatābhyām svahastagataiḥ
Dativesvahastagatāya svahastagatābhyām svahastagatebhyaḥ
Ablativesvahastagatāt svahastagatābhyām svahastagatebhyaḥ
Genitivesvahastagatasya svahastagatayoḥ svahastagatānām
Locativesvahastagate svahastagatayoḥ svahastagateṣu

Compound svahastagata -

Adverb -svahastagatam -svahastagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria