Declension table of ?svahantṛ

Deva

MasculineSingularDualPlural
Nominativesvahantā svahantārau svahantāraḥ
Vocativesvahantaḥ svahantārau svahantāraḥ
Accusativesvahantāram svahantārau svahantṝn
Instrumentalsvahantrā svahantṛbhyām svahantṛbhiḥ
Dativesvahantre svahantṛbhyām svahantṛbhyaḥ
Ablativesvahantuḥ svahantṛbhyām svahantṛbhyaḥ
Genitivesvahantuḥ svahantroḥ svahantṝṇām
Locativesvahantari svahantroḥ svahantṛṣu

Compound svahantṛ -

Adverb -svahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria