Declension table of svagūrta

Deva

MasculineSingularDualPlural
Nominativesvagūrtaḥ svagūrtau svagūrtāḥ
Vocativesvagūrta svagūrtau svagūrtāḥ
Accusativesvagūrtam svagūrtau svagūrtān
Instrumentalsvagūrtena svagūrtābhyām svagūrtaiḥ
Dativesvagūrtāya svagūrtābhyām svagūrtebhyaḥ
Ablativesvagūrtāt svagūrtābhyām svagūrtebhyaḥ
Genitivesvagūrtasya svagūrtayoḥ svagūrtānām
Locativesvagūrte svagūrtayoḥ svagūrteṣu

Compound svagūrta -

Adverb -svagūrtam -svagūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria