Declension table of ?svaguptā

Deva

FeminineSingularDualPlural
Nominativesvaguptā svagupte svaguptāḥ
Vocativesvagupte svagupte svaguptāḥ
Accusativesvaguptām svagupte svaguptāḥ
Instrumentalsvaguptayā svaguptābhyām svaguptābhiḥ
Dativesvaguptāyai svaguptābhyām svaguptābhyaḥ
Ablativesvaguptāyāḥ svaguptābhyām svaguptābhyaḥ
Genitivesvaguptāyāḥ svaguptayoḥ svaguptānām
Locativesvaguptāyām svaguptayoḥ svaguptāsu

Adverb -svaguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria