Declension table of ?svaguṇaprakāśakā

Deva

FeminineSingularDualPlural
Nominativesvaguṇaprakāśakā svaguṇaprakāśake svaguṇaprakāśakāḥ
Vocativesvaguṇaprakāśake svaguṇaprakāśake svaguṇaprakāśakāḥ
Accusativesvaguṇaprakāśakām svaguṇaprakāśake svaguṇaprakāśakāḥ
Instrumentalsvaguṇaprakāśakayā svaguṇaprakāśakābhyām svaguṇaprakāśakābhiḥ
Dativesvaguṇaprakāśakāyai svaguṇaprakāśakābhyām svaguṇaprakāśakābhyaḥ
Ablativesvaguṇaprakāśakāyāḥ svaguṇaprakāśakābhyām svaguṇaprakāśakābhyaḥ
Genitivesvaguṇaprakāśakāyāḥ svaguṇaprakāśakayoḥ svaguṇaprakāśakānām
Locativesvaguṇaprakāśakāyām svaguṇaprakāśakayoḥ svaguṇaprakāśakāsu

Adverb -svaguṇaprakāśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria