Declension table of ?svaguṇaprakāśaka

Deva

MasculineSingularDualPlural
Nominativesvaguṇaprakāśakaḥ svaguṇaprakāśakau svaguṇaprakāśakāḥ
Vocativesvaguṇaprakāśaka svaguṇaprakāśakau svaguṇaprakāśakāḥ
Accusativesvaguṇaprakāśakam svaguṇaprakāśakau svaguṇaprakāśakān
Instrumentalsvaguṇaprakāśakena svaguṇaprakāśakābhyām svaguṇaprakāśakaiḥ svaguṇaprakāśakebhiḥ
Dativesvaguṇaprakāśakāya svaguṇaprakāśakābhyām svaguṇaprakāśakebhyaḥ
Ablativesvaguṇaprakāśakāt svaguṇaprakāśakābhyām svaguṇaprakāśakebhyaḥ
Genitivesvaguṇaprakāśakasya svaguṇaprakāśakayoḥ svaguṇaprakāśakānām
Locativesvaguṇaprakāśake svaguṇaprakāśakayoḥ svaguṇaprakāśakeṣu

Compound svaguṇaprakāśaka -

Adverb -svaguṇaprakāśakam -svaguṇaprakāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria