Declension table of ?svagopa

Deva

NeuterSingularDualPlural
Nominativesvagopam svagope svagopāni
Vocativesvagopa svagope svagopāni
Accusativesvagopam svagope svagopāni
Instrumentalsvagopena svagopābhyām svagopaiḥ
Dativesvagopāya svagopābhyām svagopebhyaḥ
Ablativesvagopāt svagopābhyām svagopebhyaḥ
Genitivesvagopasya svagopayoḥ svagopānām
Locativesvagope svagopayoḥ svagopeṣu

Compound svagopa -

Adverb -svagopam -svagopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria