Declension table of ?svagopa

Deva

MasculineSingularDualPlural
Nominativesvagopaḥ svagopau svagopāḥ
Vocativesvagopa svagopau svagopāḥ
Accusativesvagopam svagopau svagopān
Instrumentalsvagopena svagopābhyām svagopaiḥ svagopebhiḥ
Dativesvagopāya svagopābhyām svagopebhyaḥ
Ablativesvagopāt svagopābhyām svagopebhyaḥ
Genitivesvagopasya svagopayoḥ svagopānām
Locativesvagope svagopayoḥ svagopeṣu

Compound svagopa -

Adverb -svagopam -svagopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria