Declension table of ?svagocara

Deva

NeuterSingularDualPlural
Nominativesvagocaram svagocare svagocarāṇi
Vocativesvagocara svagocare svagocarāṇi
Accusativesvagocaram svagocare svagocarāṇi
Instrumentalsvagocareṇa svagocarābhyām svagocaraiḥ
Dativesvagocarāya svagocarābhyām svagocarebhyaḥ
Ablativesvagocarāt svagocarābhyām svagocarebhyaḥ
Genitivesvagocarasya svagocarayoḥ svagocarāṇām
Locativesvagocare svagocarayoḥ svagocareṣu

Compound svagocara -

Adverb -svagocaram -svagocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria