Declension table of ?svagni

Deva

NeuterSingularDualPlural
Nominativesvagni svagninī svagnīni
Vocativesvagni svagninī svagnīni
Accusativesvagni svagninī svagnīni
Instrumentalsvagninā svagnibhyām svagnibhiḥ
Dativesvagnine svagnibhyām svagnibhyaḥ
Ablativesvagninaḥ svagnibhyām svagnibhyaḥ
Genitivesvagninaḥ svagninoḥ svagnīnām
Locativesvagnini svagninoḥ svagniṣu

Compound svagni -

Adverb -svagni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria