Declension table of ?svagni

Deva

MasculineSingularDualPlural
Nominativesvagniḥ svagnī svagnayaḥ
Vocativesvagne svagnī svagnayaḥ
Accusativesvagnim svagnī svagnīn
Instrumentalsvagninā svagnibhyām svagnibhiḥ
Dativesvagnaye svagnibhyām svagnibhyaḥ
Ablativesvagneḥ svagnibhyām svagnibhyaḥ
Genitivesvagneḥ svagnyoḥ svagnīnām
Locativesvagnau svagnyoḥ svagniṣu

Compound svagni -

Adverb -svagni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria