Declension table of ?svagati

Deva

FeminineSingularDualPlural
Nominativesvagatiḥ svagatī svagatayaḥ
Vocativesvagate svagatī svagatayaḥ
Accusativesvagatim svagatī svagatīḥ
Instrumentalsvagatyā svagatibhyām svagatibhiḥ
Dativesvagatyai svagataye svagatibhyām svagatibhyaḥ
Ablativesvagatyāḥ svagateḥ svagatibhyām svagatibhyaḥ
Genitivesvagatyāḥ svagateḥ svagatyoḥ svagatīnām
Locativesvagatyām svagatau svagatyoḥ svagatiṣu

Compound svagati -

Adverb -svagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria