Declension table of svagata

Deva

MasculineSingularDualPlural
Nominativesvagataḥ svagatau svagatāḥ
Vocativesvagata svagatau svagatāḥ
Accusativesvagatam svagatau svagatān
Instrumentalsvagatena svagatābhyām svagataiḥ svagatebhiḥ
Dativesvagatāya svagatābhyām svagatebhyaḥ
Ablativesvagatāt svagatābhyām svagatebhyaḥ
Genitivesvagatasya svagatayoḥ svagatānām
Locativesvagate svagatayoḥ svagateṣu

Compound svagata -

Adverb -svagatam -svagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria