Declension table of ?svagākṛti

Deva

MasculineSingularDualPlural
Nominativesvagākṛtiḥ svagākṛtī svagākṛtayaḥ
Vocativesvagākṛte svagākṛtī svagākṛtayaḥ
Accusativesvagākṛtim svagākṛtī svagākṛtīn
Instrumentalsvagākṛtinā svagākṛtibhyām svagākṛtibhiḥ
Dativesvagākṛtaye svagākṛtibhyām svagākṛtibhyaḥ
Ablativesvagākṛteḥ svagākṛtibhyām svagākṛtibhyaḥ
Genitivesvagākṛteḥ svagākṛtyoḥ svagākṛtīnām
Locativesvagākṛtau svagākṛtyoḥ svagākṛtiṣu

Compound svagākṛti -

Adverb -svagākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria