Declension table of ?svagākṛta

Deva

NeuterSingularDualPlural
Nominativesvagākṛtam svagākṛte svagākṛtāni
Vocativesvagākṛta svagākṛte svagākṛtāni
Accusativesvagākṛtam svagākṛte svagākṛtāni
Instrumentalsvagākṛtena svagākṛtābhyām svagākṛtaiḥ
Dativesvagākṛtāya svagākṛtābhyām svagākṛtebhyaḥ
Ablativesvagākṛtāt svagākṛtābhyām svagākṛtebhyaḥ
Genitivesvagākṛtasya svagākṛtayoḥ svagākṛtānām
Locativesvagākṛte svagākṛtayoḥ svagākṛteṣu

Compound svagākṛta -

Adverb -svagākṛtam -svagākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria