Declension table of ?svaṅguri

Deva

NeuterSingularDualPlural
Nominativesvaṅguri svaṅguriṇī svaṅgurīṇi
Vocativesvaṅguri svaṅguriṇī svaṅgurīṇi
Accusativesvaṅguri svaṅguriṇī svaṅgurīṇi
Instrumentalsvaṅguriṇā svaṅguribhyām svaṅguribhiḥ
Dativesvaṅguriṇe svaṅguribhyām svaṅguribhyaḥ
Ablativesvaṅguriṇaḥ svaṅguribhyām svaṅguribhyaḥ
Genitivesvaṅguriṇaḥ svaṅguriṇoḥ svaṅgurīṇām
Locativesvaṅguriṇi svaṅguriṇoḥ svaṅguriṣu

Compound svaṅguri -

Adverb -svaṅguri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria