Declension table of svaṅga

Deva

NeuterSingularDualPlural
Nominativesvaṅgam svaṅge svaṅgāni
Vocativesvaṅga svaṅge svaṅgāni
Accusativesvaṅgam svaṅge svaṅgāni
Instrumentalsvaṅgena svaṅgābhyām svaṅgaiḥ
Dativesvaṅgāya svaṅgābhyām svaṅgebhyaḥ
Ablativesvaṅgāt svaṅgābhyām svaṅgebhyaḥ
Genitivesvaṅgasya svaṅgayoḥ svaṅgānām
Locativesvaṅge svaṅgayoḥ svaṅgeṣu

Compound svaṅga -

Adverb -svaṅgam -svaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria