Declension table of ?svadoṣaja

Deva

NeuterSingularDualPlural
Nominativesvadoṣajam svadoṣaje svadoṣajāni
Vocativesvadoṣaja svadoṣaje svadoṣajāni
Accusativesvadoṣajam svadoṣaje svadoṣajāni
Instrumentalsvadoṣajena svadoṣajābhyām svadoṣajaiḥ
Dativesvadoṣajāya svadoṣajābhyām svadoṣajebhyaḥ
Ablativesvadoṣajāt svadoṣajābhyām svadoṣajebhyaḥ
Genitivesvadoṣajasya svadoṣajayoḥ svadoṣajānām
Locativesvadoṣaje svadoṣajayoḥ svadoṣajeṣu

Compound svadoṣaja -

Adverb -svadoṣajam -svadoṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria