Declension table of ?svadoṣaja

Deva

MasculineSingularDualPlural
Nominativesvadoṣajaḥ svadoṣajau svadoṣajāḥ
Vocativesvadoṣaja svadoṣajau svadoṣajāḥ
Accusativesvadoṣajam svadoṣajau svadoṣajān
Instrumentalsvadoṣajena svadoṣajābhyām svadoṣajaiḥ svadoṣajebhiḥ
Dativesvadoṣajāya svadoṣajābhyām svadoṣajebhyaḥ
Ablativesvadoṣajāt svadoṣajābhyām svadoṣajebhyaḥ
Genitivesvadoṣajasya svadoṣajayoḥ svadoṣajānām
Locativesvadoṣaje svadoṣajayoḥ svadoṣajeṣu

Compound svadoṣaja -

Adverb -svadoṣajam -svadoṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria