Declension table of svadita

Deva

NeuterSingularDualPlural
Nominativesvaditam svadite svaditāni
Vocativesvadita svadite svaditāni
Accusativesvaditam svadite svaditāni
Instrumentalsvaditena svaditābhyām svaditaiḥ
Dativesvaditāya svaditābhyām svaditebhyaḥ
Ablativesvaditāt svaditābhyām svaditebhyaḥ
Genitivesvaditasya svaditayoḥ svaditānām
Locativesvadite svaditayoḥ svaditeṣu

Compound svadita -

Adverb -svaditam -svaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria