Declension table of ?svadhyakṣā

Deva

FeminineSingularDualPlural
Nominativesvadhyakṣā svadhyakṣe svadhyakṣāḥ
Vocativesvadhyakṣe svadhyakṣe svadhyakṣāḥ
Accusativesvadhyakṣām svadhyakṣe svadhyakṣāḥ
Instrumentalsvadhyakṣayā svadhyakṣābhyām svadhyakṣābhiḥ
Dativesvadhyakṣāyai svadhyakṣābhyām svadhyakṣābhyaḥ
Ablativesvadhyakṣāyāḥ svadhyakṣābhyām svadhyakṣābhyaḥ
Genitivesvadhyakṣāyāḥ svadhyakṣayoḥ svadhyakṣāṇām
Locativesvadhyakṣāyām svadhyakṣayoḥ svadhyakṣāsu

Adverb -svadhyakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria