Declension table of ?svadhyakṣa

Deva

NeuterSingularDualPlural
Nominativesvadhyakṣam svadhyakṣe svadhyakṣāṇi
Vocativesvadhyakṣa svadhyakṣe svadhyakṣāṇi
Accusativesvadhyakṣam svadhyakṣe svadhyakṣāṇi
Instrumentalsvadhyakṣeṇa svadhyakṣābhyām svadhyakṣaiḥ
Dativesvadhyakṣāya svadhyakṣābhyām svadhyakṣebhyaḥ
Ablativesvadhyakṣāt svadhyakṣābhyām svadhyakṣebhyaḥ
Genitivesvadhyakṣasya svadhyakṣayoḥ svadhyakṣāṇām
Locativesvadhyakṣe svadhyakṣayoḥ svadhyakṣeṣu

Compound svadhyakṣa -

Adverb -svadhyakṣam -svadhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria