Declension table of ?svadhyakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svadhyakṣaḥ | svadhyakṣau | svadhyakṣāḥ |
Vocative | svadhyakṣa | svadhyakṣau | svadhyakṣāḥ |
Accusative | svadhyakṣam | svadhyakṣau | svadhyakṣān |
Instrumental | svadhyakṣeṇa | svadhyakṣābhyām | svadhyakṣaiḥ |
Dative | svadhyakṣāya | svadhyakṣābhyām | svadhyakṣebhyaḥ |
Ablative | svadhyakṣāt | svadhyakṣābhyām | svadhyakṣebhyaḥ |
Genitive | svadhyakṣasya | svadhyakṣayoḥ | svadhyakṣāṇām |
Locative | svadhyakṣe | svadhyakṣayoḥ | svadhyakṣeṣu |