Declension table of ?svadhyakṣa

Deva

MasculineSingularDualPlural
Nominativesvadhyakṣaḥ svadhyakṣau svadhyakṣāḥ
Vocativesvadhyakṣa svadhyakṣau svadhyakṣāḥ
Accusativesvadhyakṣam svadhyakṣau svadhyakṣān
Instrumentalsvadhyakṣeṇa svadhyakṣābhyām svadhyakṣaiḥ svadhyakṣebhiḥ
Dativesvadhyakṣāya svadhyakṣābhyām svadhyakṣebhyaḥ
Ablativesvadhyakṣāt svadhyakṣābhyām svadhyakṣebhyaḥ
Genitivesvadhyakṣasya svadhyakṣayoḥ svadhyakṣāṇām
Locativesvadhyakṣe svadhyakṣayoḥ svadhyakṣeṣu

Compound svadhyakṣa -

Adverb -svadhyakṣam -svadhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria