Declension table of ?svadhvara

Deva

NeuterSingularDualPlural
Nominativesvadhvaram svadhvare svadhvarāṇi
Vocativesvadhvara svadhvare svadhvarāṇi
Accusativesvadhvaram svadhvare svadhvarāṇi
Instrumentalsvadhvareṇa svadhvarābhyām svadhvaraiḥ
Dativesvadhvarāya svadhvarābhyām svadhvarebhyaḥ
Ablativesvadhvarāt svadhvarābhyām svadhvarebhyaḥ
Genitivesvadhvarasya svadhvarayoḥ svadhvarāṇām
Locativesvadhvare svadhvarayoḥ svadhvareṣu

Compound svadhvara -

Adverb -svadhvaram -svadhvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria