Declension table of ?svadhitīvatā

Deva

FeminineSingularDualPlural
Nominativesvadhitīvatā svadhitīvate svadhitīvatāḥ
Vocativesvadhitīvate svadhitīvate svadhitīvatāḥ
Accusativesvadhitīvatām svadhitīvate svadhitīvatāḥ
Instrumentalsvadhitīvatayā svadhitīvatābhyām svadhitīvatābhiḥ
Dativesvadhitīvatāyai svadhitīvatābhyām svadhitīvatābhyaḥ
Ablativesvadhitīvatāyāḥ svadhitīvatābhyām svadhitīvatābhyaḥ
Genitivesvadhitīvatāyāḥ svadhitīvatayoḥ svadhitīvatānām
Locativesvadhitīvatāyām svadhitīvatayoḥ svadhitīvatāsu

Adverb -svadhitīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria