Declension table of ?svadhitā

Deva

FeminineSingularDualPlural
Nominativesvadhitā svadhite svadhitāḥ
Vocativesvadhite svadhite svadhitāḥ
Accusativesvadhitām svadhite svadhitāḥ
Instrumentalsvadhitayā svadhitābhyām svadhitābhiḥ
Dativesvadhitāyai svadhitābhyām svadhitābhyaḥ
Ablativesvadhitāyāḥ svadhitābhyām svadhitābhyaḥ
Genitivesvadhitāyāḥ svadhitayoḥ svadhitānām
Locativesvadhitāyām svadhitayoḥ svadhitāsu

Adverb -svadhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria