Declension table of ?svadhita

Deva

MasculineSingularDualPlural
Nominativesvadhitaḥ svadhitau svadhitāḥ
Vocativesvadhita svadhitau svadhitāḥ
Accusativesvadhitam svadhitau svadhitān
Instrumentalsvadhitena svadhitābhyām svadhitaiḥ svadhitebhiḥ
Dativesvadhitāya svadhitābhyām svadhitebhyaḥ
Ablativesvadhitāt svadhitābhyām svadhitebhyaḥ
Genitivesvadhitasya svadhitayoḥ svadhitānām
Locativesvadhite svadhitayoḥ svadhiteṣu

Compound svadhita -

Adverb -svadhitam -svadhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria