Declension table of ?svadhīta

Deva

MasculineSingularDualPlural
Nominativesvadhītaḥ svadhītau svadhītāḥ
Vocativesvadhīta svadhītau svadhītāḥ
Accusativesvadhītam svadhītau svadhītān
Instrumentalsvadhītena svadhītābhyām svadhītaiḥ svadhītebhiḥ
Dativesvadhītāya svadhītābhyām svadhītebhyaḥ
Ablativesvadhītāt svadhītābhyām svadhītebhyaḥ
Genitivesvadhītasya svadhītayoḥ svadhītānām
Locativesvadhīte svadhītayoḥ svadhīteṣu

Compound svadhīta -

Adverb -svadhītam -svadhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria