Declension table of ?svadhicaraṇā

Deva

FeminineSingularDualPlural
Nominativesvadhicaraṇā svadhicaraṇe svadhicaraṇāḥ
Vocativesvadhicaraṇe svadhicaraṇe svadhicaraṇāḥ
Accusativesvadhicaraṇām svadhicaraṇe svadhicaraṇāḥ
Instrumentalsvadhicaraṇayā svadhicaraṇābhyām svadhicaraṇābhiḥ
Dativesvadhicaraṇāyai svadhicaraṇābhyām svadhicaraṇābhyaḥ
Ablativesvadhicaraṇāyāḥ svadhicaraṇābhyām svadhicaraṇābhyaḥ
Genitivesvadhicaraṇāyāḥ svadhicaraṇayoḥ svadhicaraṇānām
Locativesvadhicaraṇāyām svadhicaraṇayoḥ svadhicaraṇāsu

Adverb -svadhicaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria